Sri Jagannath Ashtakam consists of eight verses in praise of Lord Jagannath. Before reading the Jagannath Ashtakam lyrics, let’s take a look at who composed Jagannath Ashtakam and what’s its significance

Adi Shankaracharya composed Shri Jagannath Ashtakam when he visited Jagannath temple in Puri. He dedicated these verses to the feet of Lord of the universe – Lord Jagannath. In these verses, he described Lord’s enchanting beauty, his pastimes, and virtues that he wants to hold in his eyes forever. He beautifully painted Rath Yatra’s description in the asktakam which mesmerizes whoever reads and listens to it. Shri Chaitanya Mahaprabhu recited these hymns on his visit to Puri.

Whoever reads and listens to these verses with utmost faith, Lord Jagannath blesses him. In fact, Reciting these verses with full devotion brings joy and detachment from material pleasures and One becomes pure-hearted. As a result, devotees can attain access to the Hariloka by reading these hymns with love and full devotion.

jagannath ashtakam lyrics

Sri Jagannath Ashtakam Lyrics in English

(1)

kadācit kālindī-taṭa-vipina-sańgītaka-ravo
mudābhīrī-nārī-vadana-kamalāsvāda-madhupaḥ
ramā-śambhu-brahmāmara-pati-gaṇeśārcita-pado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(2)

bhuje savye veṇuḿ śirasi śikhi-puccham kaṭi-taṭe
dukūlaḿ netrānte sahacara-kaṭākṣaḿ vidadhate
sadā śrīmad-vṛndāvana-vasati-līlā-paricayo
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(3)

mahāmbhodhes tīre kanaka-rucire nīla-śikhare
vasan prāsādāntaḥ sahaja-balabhadreṇa balinā
subhadrā-madhya-sthaḥ sakala-sura-sevāvasara-do
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(4)

kṛpā-pārāvāraḥ sajala-jalada-śreṇi-ruciro
ramā-vāṇī-rāmaḥ sphurad-amala-pańkeruha-mukhaḥ
surendrair ārādhyaḥ śruti-gaṇa-śikhā-gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(5)

rathārūḍho gacchan pathi milita-bhūdeva-paṭalaiḥ
stuti-prādurbhāvam prati-padam upākarṇya sadayaḥ
dayā-sindhur bandhuḥ sakala jagatāḿ sindhu-sutayā
jagannāthah svāmī nayana-patha-gāmī bhavatu me

(6)

para-brahmāpīḍaḥ kuvalaya-dalotphulla-nayano
nivāsī nīlādrau nihita-caraṇo ‘nanta-śirasi
rasānando rādhā-sarasa-vapur-ālińgana-sukho
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(7)

na vai yāce rājyaḿ na ca kanaka-māṇikya-vibhavaḿ
na yāce ‘haḿ ramyāḿ sakala jana-kāmyāḿ vara-vadhūm
sadā kāle kāle pramatha-patinā gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(8)

hara tvaḿ saḿsāraḿ druta-taram asāraḿ sura-pate
hara tvaḿ pāpānāḿ vitatiḿ aparāḿ yādava-pate
aho dīne ‘nāthe nihita-caraṇo niścitam idaḿ
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me

(9)

Jagannāthāṣṭakaḿ punyaḿ yaḥ paṭhet prayataḥ śuciḥ
sarva-pāpa-viśuddhātmā viṣṇu-lokaḿ sa gacchati

sri jagannath ashtakam lyrics in hindi

Jaganaath Ashtakam lyrics in Hindi

॥१ ॥

कदाचित् कालिन्दी तट विपिन सङ्गीत तरलो

मुदाभीरी नारी वदन कमला स्वाद मधुपः

रमा शम्भु ब्रह्मामरपति गणेशार्चित पदो

जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥

 ॥२॥

भुजे सव्ये वेणुं शिरसि शिखिपिच्छं कटितटे

 दुकूलं नेत्रान्ते सहचर-कटाक्षं विदधते ।

सदा श्रीमद्‍-वृन्दावन-वसति-लीला-परिचयो

जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे ॥

॥३॥

 महाम्भोधेस्तीरे कनक रुचिरे नील शिखरे

वसन् प्रासादान्तः सहज बलभद्रेण बलिना ।

 सुभद्रा मध्यस्थः सकलसुर सेवावसरदो

जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे ॥

॥४॥

कृपा पारावारः सजल जलद श्रेणिरुचिरो

रमा वाणी रामः स्फुरद् अमल पङ्केरुहमुखः ।

सुरेन्द्रैर् आराध्यः श्रुतिगण शिखा गीत चरितो

जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥

॥५॥

रथारूढो गच्छन् पथि मिलित भूदेव पटलैः

स्तुति प्रादुर्भावम् प्रतिपदमुपाकर्ण्य सदयः ।

दया सिन्धुर्बन्धुः सकल जगतां सिन्धु सुतया

जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥

॥६॥

परंब्रह्मापीड़ः कुवलय-दलोत्‍फुल्ल-नयनो

निवासी नीलाद्रौ निहित-चरणोऽनन्त-शिरसि ।

रसानन्दी राधा-सरस-वपुरालिङ्गन-सुखो

 जगन्नाथः स्वामी नयन-पथगामी भवतु मे॥

॥७॥

न वै याचे राज्यं न च कनक माणिक्य विभवं

न याचेऽहं रम्यां सकल जन काम्यां वरवधूम् ।

सदा काले काले प्रमथ पतिना गीतचरितो

जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥

॥८॥

हर त्वं संसारं द्रुततरम् असारं सुरपते

हर त्वं पापानां विततिम् अपरां यादवपते ।

अहो दीनेऽनाथे निहित चरणो निश्चितमिदं

जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥

॥९॥

जगन्नाथाष्टकं पुन्यं यः पठेत् प्रयतः शुचिः । सर्वपाप विशुद्धात्मा विष्णुलोकं स गच्छति

 ॥ इति श्रीमद शंकराचार्यविरचितं जगन्नाथाष्टकं संपूर्णम् ॥

Please share Sri Jagannath Ashtakam lyrics with your family and friends to share the joy of Hari Kirtan.

You may also like to read Sri Chaurashtakam and Sri Nand Nadanashtakam