Home Strot and Chalisa Sri Narasimha Kavacham Lyrics in Sanskrit and English

Sri Narasimha Kavacham Lyrics in Sanskrit and English

0

Bhakt Prahlada, The great devotee of Lord Vishnu recited Sri Narasimha Kavacham. Brahamnad Puran have a mention of Narsimha kavacham mantra.

Narsimha Kavacham is a powerful set of mantra which bestows protection, spiritual wisdom and material desires. Chanting of this mantra provides protection against evil spirits, black magic and vicious desires. Besides shielding against malicious beings, It also confers devotion and stillness of mind which pave the way for knowing atman. This Mantra not only works for sadhaka but also brings auspiciousness to those who recite it daily.

narasimha kavacham mantra

Sri Narasimha Kavacham Mantra in English

2 || Ath Sri NarasimaKavachaStotram ||

Narasimha-kavacham vakshye prahladenoditam pura
sarva-raksha-karam punyam sarvopadrava-nashanam
|

sarva-sampat-karam chaiva svarga-moksha-pradayakam
dhyatva narasimham devesham hema-simhasana-sthitam |

vivrtasyam tri-nayanam sharad-indu-sama-prabham
lakshmyalingita-vamangam vibhutibhir upashritam |

catur-bhujam komalangam svarna-kundala-shobhitam

saroja-shobitoraskam ratna-keyura-mudritam |

tapta-kancana-sankasham pita-nirmala-vasasam
indradi-sura-maulishthah sphuran manikya-diptibhih |

virajita-pada-dvandvam shankha-chakradi-hetibhih
garutmata cha vinayat stuyamanam mudanvitam |

sva-hrt-kamala-samvasam krtva tu kavacham pathet
nrsimho me shirah patu loka-rakshartha-sambhavah |

sarvago ’pi stambha-vasah phalam me rakshatu dhvanim
nrsimho me drshau patu soma-suryagni-lochanah |

smrtam me patu naraharih muni-varya-stuti-priyah
nasam me simha-nashas tu mukham lakshmi-mukha-priyah |

sarva-vidyadhipah patu nrsimho rasanam mama
vaktram patv indu-vadanam sada prahlada-vanditah |

narasimhah patu me kantham skandhau bhu-bhrd ananta-krt
divyastra-shobhita-bhujah narasimhah patu me bhujau |

karau me deva-varado narasimhah patu sarvatah
hrdayam yogi-sadhyash cha nivasam patu me harih |

madhyam patu hiranyaksha-vakshah-kukshi-vidaranah
nabhim me patu naraharih sva-nabhi-brahma-samstutah |

brahmanda-kotayah katyam yasyasau patu me katim
guhyam me patu guhyanam mantranam guhya-rupa-drk |

uru manobhavah patu januni nara-rupa-drk
janghe patu dhara-bhara- harta yo ’sau nr-keshari |

sura-rajya-pradah patu padau me nrharishvarah
sahasra-shirsha-purushah patu me sarvashas tanum |

manograh purvatah patu maha-viragrajo ’gnitah
maha-vishnur dakshine tu maha-jvalas tu nairrtah |

pashchime patu sarvesho dishi me sarvatomukhah
narasimhah patu vayavyam saumyam bhushana-vigrahah |

ishanyam patu bhadro me sarva-mangala-dayakah
samsara-bhayatah patu mrtyor mrtyur nr-keshari |

idam narasimha-kavacham prahlada-mukha-manditam
bhaktiman yah pathenaityam sarva-papaih pramucyate |

putravan dhanavan loke dirghayur upajayate
yam yam kamayate kamam tam tam prapnoty asamshayam |

sarvatra jayam apnoti sarvatra vijayi bhavet
bhumy antariksha-divyanam grahanam vinivaranam |

vrshchikoraga-sambhuta-vishapaharanam param
brahma-rakshasa-yakshanam durotsarana-karanam |

bhuje va tala-patre va kavacam likhitam shubham
kara-mule dhrtam yena sidhyeyuh karma-siddhayah |

devasura-manushyeshu svam svam eva jayam labhet
eka-sandhyam tri-sandhyam va yah pathen niyato narah |

sarva-mangala-mangalyam bhuktim muktim cha vindati
dva-trimshati-sahasrani pathet shuddhatmanam nrnam |

kavachasyasya mantrasya mantra-siddhih prajayate
anena mantra-rajena krtva bhasmabhir mantranam |

tilakam bibhriyad yas tu tasya graha-bhayam haret
tri-varam japamanas tu dattam varyabhimantrya ca |

prasayed yo naro mantram narasimha-dhyanam acharet
tasya rogah pranashyanti ye cha syuh kukshi-sambhavah |

kimatra bahunoktena narasimha sadrsho bhavet
manasa chintitam yattu sa tacchapnotya samshayam |

garjantam garjayantam nija-bhuja-patalam sphotayantam hatantam
dipyantam tapayantam divi bhuvi ditijam kshepayantam kshipantam
krandantam roshayantam dishi dishi satatam samharantam bharantam
vikshantam purnayantam kara-nikara-shatair divya-simham namami |

Iti shri-brahmanda-purane prahladoktam shri-narasimha-kavacam sampurnam ||

Sri Narasimha Kavacham Stotram in Sanskrit

1 ॥ अथ श्री नृसिंहकवचस्तोत्रम् ॥

नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा

सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं

सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम  

ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥

विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं  

लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं

चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं  

ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं

तप्तकांचनसंकाशं पीतनिर्मलवासनं

इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि:

विराजितपदद्वंद्वं शंखचक्रादिहेतिभि: 

गरुत्मता विनयात स्तूयमानं मुदान्वितं

स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत

नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:

सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन  

नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन:

शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय:  

नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय:

सर्वविद्याधिप: पातु नृसिंहो रसनां मम  

वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:

नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत  

दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ

करौ मे देववरदो नृसिंह: पातु सर्वत:  

हृदयं योगिसाध्यश्च निवासं पातु मे हरि:

मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण:  

नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत:

ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं  

गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत

ऊरु मनोभव: पातु जानुनी नररूपधृत  

जंघे पातु धराभारहर्ता योऽसौ नृकेसरी

सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर:  

सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं

महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित: 

महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख:  

नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह:

ईशान्यां पातु भद्रो मे सर्वमंगलदायक:  

संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी

इदं नृसिंहकवचं प्रह्लादमुखमंडितं  

भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते

पुत्रवान धनवान लोके दीर्घायुर्उपजायते  

यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं॥

सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत

 भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं

वृश्चिकोरगसंभूतविषापहरणं परं  

ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं

भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं  

करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय:

देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत  

एकसंध्यं त्रिसंध्यं वा : पठेन्नियतो नर:

सर्वमंगलमांगल्यंभुक्तिं मुक्तिं विंदति

द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि:  

कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते। 

आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम

तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत।

त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य

प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत

तस्य रोगा: प्रणश्यंति ये स्यु: कुक्षिसंभवा:

किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत  

मनसा चिंतितं यस्तु तच्चाऽप्नोत्यसंशयं

गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं

कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं  विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि

॥इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥

You may also like to read Sri Ram Raksha Stotram

Exit mobile version